rajta – Traduction – Dictionnaire Keybot

Spacer TTN Translation Network TTN TTN Login Deutsch English Spacer Help
Langues sources Langues cibles
Keybot 3 Résultats  www.sanskrit-sanscrito.com
  Parāprāveśikā (Para Pra...  
Emellett (kiñca), még (api) a pramāṇa is (pramāṇam), mely Rajta (yam) --a pramātā-n vagy Szubjektumon--nyugszik (āśritya), a helyes tudás elérésének módszerévé válik (bhavati).21 . Mi a haszna (kaḥ ca upayogaḥ) a nyomorult (varākasya) pramāṇa-nak (pramāṇa), ami (állandóan) valami új (abhinava) dologként (artha) jelenik meg (prakāśasya), az Ő Létezésének, --Aki minden (sarva) „pramiti” (prāmāṇa által szerzett tudás) (pramiti) birtoklója --bizonyításában (siddhau), (bhājaḥ), Kinek egyetlen formája (eka-rūpasya) a Tudó (vedaka), aki mindig jelenlévő (sadā bhāsamanasya) és (ca) így a tudható (vedyam) felett áll (atiśayya), mint például test (śarīra), életerő (prāṇa), kék szín (nīla), élvezet (sukha), stb.
Ityāmnāyanītyā parābhaṭṭārikārūpe hṛdayabīje'ntarbhūtametajjagat| Katham - Yathā ghaṭaśarāvādīnāṁ mṛdvikārāṇāṁ pāramārthikaṁ rūpaṁ mṛdeva yathā vā jalādidravajātīnāṁ vicāryamānaṁ vyavasthitaṁ rūpaṁ jalādisāmānyameva bhavati tathā pṛthivyādimāyāntānāṁ tattvānāṁ satattvaṁ mīmāṁsyamānaṁ sadityeva bhavedasyāpi padasya nirūpyamāṇaṁ dhātvarthavyañjakaṁ pratyayāṁśaṁ visṛjya prakṛtimātrarūpaḥ sakāra evāvaśiṣyate tadantargatamekatriṁśattattvaṁ tataḥ paraṁ śuddhavidyeśvarasadāśivatattvāni jñānakriyāsārāṇi śaktiviśeṣatvādaukāre'bhyupagamarūpe'nuttaraśaktimaye'ntarbhūtāni| Ataḥ paramūrdhvādhaḥ sṛṣṭirūpo visarjanīya evambhūtasya hṛdayabījasya mahāmantrātmako viśvamayo viśvottīrṇaḥ paramaśiva evodayaviśrāntisthānatvānnija svabhāvaḥ| Īdṛśaṁ hṛdayabījaṁ tattvato yo veda samāviśati ca sa paramārthato dīkṣitaḥ prāṇān dhārayan laukikavadvartamāno jīvanmukta eva bhavati dehapāte paramaśivabhaṭṭāraka eva bhavati||