kro – Traduction – Dictionnaire Keybot

Spacer TTN Translation Network TTN TTN Login Deutsch English Spacer Help
Langues sources Langues cibles
Keybot 4 Résultats  www.sanskrit-sanscrito.com
  Ṣaṭtriṁśattattvasandoha...  
There are many śakti-s or powers (bahuśaktitvam) of the Supreme (parama) Lord (īśvarasya) due to a state of separation (viyuktatvāt eva) from Svātantryaśakti --the Power of Absolute Freedom-- (svātantrya-śaktyā), (who) is the Mistress (kroḍī-kāriṇyā) inside (antara) (all those) śakti-s or powers (śakti)1 .
Existen muchas śakti-s o poderes (bahuśaktitvam) del Señor (īśvarasya) Supremo (parama) debido a un estado de separación (viyuktatvāt eva) de la Svātantryaśakti --el Poder de la Libertad Absoluta-- (svātantrya-śaktyā), (que) es la Ama (kroḍī-kāriṇyā) dentro (antara) (de todas esas) śakti-s o poderes (śakti)1 . A partir del acto de asunción (grahaṇāt eva) de contracción (saṅkoca) (realizado por el Señor), todos (sarvāḥ) esas (tad) śakti-s o poderes (śaktayaḥ), al (también) contraerse (saṅkucitībhūya), germinan y brotan (praroham upagacchanti) como un grupo de cinco (pañcakena) tattva-s o categorías (tattva) que comienzan con (ādi) Kalā --la séptima categoría-- (kalā)2 |
  Ṣaṭtriṁśattattvasandoha...  
Iha hi svatantraśivādvayadarśane parameśvaraḥ svatantraścidghanasaṁvitsvabhāvaḥ svayā svātantryākhyayā śaktyā satataṁ śivādidharaṇyantatattadbhuvanabhūtatattvātmanā krīḍanādiśīlatvātkṛtyapañcakavidhāyī vastutaḥ kramarāhitye'pi viśvasṛṣṭāvābhāsanamātrasāreṇa pāramārthikakāryakāraṇabhāvena kramamapyudbhāvayananākhyatve'pi svecchayaiva svātmabhittau tattacchivāditattvābhikhyāmavabhāsayati| Tathātve'pi ṣaṭtriṁśattattvamayakulasvarūpaparāmarśanādākhaṇḍyena viśvabharitāṁ svacamatkāravimarśasārāmanuttarānandaghanāvasthāṁ nojjhatīti vāstavāśayāvabodhanāya kaścinmahāmāheśvaraḥ parameśaśaktipātānugṛhītaḥ tattvakramaprakriyāmāryābhirekaviṁśatyā samupanibabandha - Yadayamityādinā| Anuttaramūrterbhagavataḥ parameśvarasya prakāśaghanasvātmaikātmyenāvasthitaṁ viśvaṁ sisṛkṣoḥ darpaṇanagaravatsvecchayaiva svātmanyādyā pronmimīlayiṣāvasthā śivatattvavyapadeśyā pañcaśaktinirbharatvātsvātantryāccidādiprādhānyena kramaśaḥ śuddhādhvani tattvasṛṣṭyavabhāsanaṁ māyāvidyādeḥ saṁvitprakāśaghanaparamaśivādvyatirekānatirekavikalpairupahatattvātsvātantryameva kevalaṁ viśvotpattisaṁharaṇādau mūrdhābhiṣiktam - Tattadanantaśaktinicayānāṁ kroḍīkāritvādvakṣyamāṇe'pi tattadrūpopagrahaṇe svātantryāmuktatvānna prācyasvabhāvāpāyaḥ||1||
Iha hi svatantraśivādvayadarśane parameśvaraḥ svatantraścidghanasaṁvitsvabhāvaḥ svayā svātantryākhyayā śaktyā satataṁ śivādidharaṇyantatattadbhuvanabhūtatattvātmanā krīḍanādiśīlatvātkṛtyapañcakavidhāyī vastunaḥ kramarāhitye'pi viśvasṛṣṭāvābhāsanamātrasāreṇa pāramārthikakāryakāraṇabhāvena kramamapyudbhāvayananākhyatve'pi svecchayaiva svātmabhittau tattacchivāditattvābhikhyāmavabhāsayati| Tathātve'pi ṣaṭtriṁśattattvamayakulasvarūpaparāmarśanādākhaṇḍyena viśvabharitāṁ svacamatkāravimarśasārāmanuttarānandaghanāvasthāṁ nojjhatīti vāstavāśayāvabodhanāya kaścinmahāmāheśvaraḥ parameśaśaktipātānugṛhītaḥ tattvakramaprakriyāmāryābhirekaviṁśatyā samupanibabandha - Yadayamityādinā| Anuttaramūrterbhagavataḥ parameśvarasya prakāśaghanasvātmaikātmyenāvasthitaṁ viśvaṁ sisṛkṣoḥ darpaṇanagaravatsvecchayaiva svātmanyādyā pronmimīlayiṣāvasthā śivatattvavyapadeśyā pañcaśaktinirbharatvātsvātantryāccidādiprādhānyena kramaśaḥ śuddhādhvani tattvasṛṣṭyavabhāsanaṁ māyāvidyādeḥ saṁvitprakāśaghanaparamaśivādvyatirekānatirekavikalpairupahatattvātsvātantryameva kevalaṁ viśvotpattisaṁharaṇādau mūrdhābhiṣiktam - Tattadanantaśaktinicayānāṁ kroḍikāritvādvakṣyamāṇe'pi tattadrūpopagrahaṇo svātantryāmuktatvānna prācyasvabhāvāpāyaḥ||1||
  Śivamahimnaḥ stotram (S...  
Oh grantor (da) of boons (vara)!, in this world (iha), some (eke) stupid-minded people (jaḍadhiyaḥ) create (vidadhate) reviling (vyākrośīm) (and) unpleasant (aramaṇīm) (arguments) in order to disturb (vihantum).
Tu (tava) Soberanía o Señorío (aiśvaryam), que (yad-tad) (está compuesta por) (1) "eso que produce (kṛt) manifestación (udaya) del mundo (jagat)" --es decir, "Brahmā"--, (2) "eso que produce (kṛt) protección (rakṣā) del mundo (jagat)" --es decir, "Viṣṇu"--, (3) "eso que produce (kṛt) reabsorción (pralaya) del mundo (jagat)" --es decir, "Rudra"--, tiene una triple (trayī) esencia (vastu) a la cual se separa o dispone (en los Veda-s) (vyastam) según el triple (tisṛṣu) cuerpo o forma (tanuṣu) que consiste en los diferentes (bhinnāsu) Guṇa-s --modalidades de "Prakṛti"-- (guṇa). ¡Oh otorgador (da) de dádivas (vara)!, en este mundo (iha), algunas (eke) personas con mente estúpida (jaḍadhiyaḥ) crean (vidadhate) injuriosos (vyākrośīm) y desagradables (aramaṇīm) (argumentos) para perturbar (vihantum). (A esos argumentos únicamente) los disfrutan (ramaṇīyām) los que son impíos y profanos (abhavyānām) con respecto a esto (asmin) --es decir, "con respecto a la Soberanía de Śiva"--||4||